वांछित मन्त्र चुनें
आर्चिक को चुनें

न꣡ दु꣢ष्टु꣣ति꣡र्द्र꣢विणो꣣दे꣡षु꣢ शस्यते꣣ न꣡ स्रेध꣢꣯न्तꣳ र꣣यि꣡र्न꣢शत् । सु꣣श꣢क्ति꣣रि꣡न्म꣢घव꣣न् तु꣢भ्यं꣣ मा꣡व꣢ते दे꣣ष्णं꣡ यत्पार्ये꣢꣯ दि꣣वि꣢ ॥८६८॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

न दुष्टुतिर्द्रविणोदेषु शस्यते न स्रेधन्तꣳ रयिर्नशत् । सुशक्तिरिन्मघवन् तुभ्यं मावते देष्णं यत्पार्ये दिवि ॥८६८॥

मन्त्र उच्चारण
पद पाठ

न꣢ । दु꣣ष्टुतिः꣢ । दुः꣣ । स्तुतिः꣢ । द्र꣣विणोदे꣡षु꣢ । द्र꣣विणः । दे꣡षु꣢꣯ । श꣣स्यते । न꣢ । स्रे꣡धन्त꣢꣯म् । र꣣यिः꣢ । न꣣शत् । सु꣣श꣡क्तिः꣢ । सु꣣ । श꣡क्तिः꣢꣯ । इत् । म꣣घवन् । तु꣡भ्य꣢꣯म् । मा꣡व꣢꣯ते । दे꣡ष्ण꣢म् । यत् । पा꣡र्ये꣢꣯ । दि꣣वि꣢ ॥८६८॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 868 | (कौथोम) 2 » 2 » 13 » 2 | (रानायाणीय) 4 » 4 » 3 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में फिर धनदाताओं की प्रशंसा है।

पदार्थान्वयभाषाः -

(द्रविणोदेषु) धन का दान करनेवालों की (दुष्टुतिः) निन्दा (न शस्यते) नहीं कही जाती। (स्रेधन्तम्) धन, अन्न, वस्त्र आदि के दान द्वारा दीनों की सहायता न करके उन्हें चोट पहुँचानेवाले को (रयिः) धन (न नशत्) प्राप्त नहीं होता। हे (मघवन्) धनिक जन ! (पार्ये दिवि) पार करने योग्य जीवन-व्यवहार में (मावते) मुझ जैसे जन के लिए (यत्) जो (देष्णम्) दातव्य धन है, उसे पाने के लिए मैं (तुभ्यम्) आपके सम्मुख (सुशक्तिः इत्) सुपुरुषार्थी होता हुआ ही आता हूँ। अन्यथा पौरुषहीन मनुष्य की धनादि के दान से सदा सहायता कौन करता रहेगा? ॥२॥

भावार्थभाषाः -

दानवीरों का सर्वत्र कीर्तिगान होता है। निर्धनों को भी अपने पुरुषार्थ से धन कमाना चाहिए। सदा मांगते रहने से मनुष्य का स्वाभिमान नष्ट होता है ॥२॥ इस खण्ड में जीवात्मा, परमात्मा और आचार्य का विषय वर्णित होने से तथा धन के दानी की प्रशंसा होने से इस खण्ड की पूर्व खण्ड के साथ सङ्गति है, यह जानना चाहिए ॥ चतुर्थ अध्याय में चतुर्थ खण्ड समाप्त ॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरपि धनदाः प्रशस्यन्ते।

पदार्थान्वयभाषाः -

(द्रविणोदेषु) धनदेषु। [द्रविणांसि धनानि ददतीति द्रविणोदाः तेषु।] (दुष्टुतिः) निन्दा (न शस्यते) न प्रोच्यते। (स्रेधन्तम्) धनान्नवस्त्रादिदानेन दीनानां साहाय्यं न कृत्वा तान् हिंसन्तम् (रयिः) धनम् (न नशत्) न व्याप्नोति। हे (मघवन्) धनिकजन ! (पार्ये दिवि) पारणीये जीवनव्यवहारे। [दिवु क्रीडाविजिगीषाव्यवहाराद्यर्थः।] (मावते) मत्सदृशाय जनाय। [‘युष्मदस्मदोः सादृशे वतुब् वाच्यः’ इति वार्तिकेन अस्मच्छब्दात् सादृश्यार्थे वतुप्।] (यत् देष्णम्) दातव्यं धनमस्ति, तत् प्राप्तुमहम् (तुभ्यम्) त्वत्संमुखम् (सुशक्तिः इत्) सुपुरुषार्थः एव सन्, आगच्छामीति शेषः, अन्यथा पौरुषहीनस्य जनस्य सदैव धनादिदानेन कः साहाय्यं कुर्यात् ? ॥२॥२

भावार्थभाषाः -

दानवीराणां कीर्तिः सर्वत्र गीयते। निर्धनैरपि स्वपुरुषार्थेन धनमर्जनीयम्। सदा याचनेन जनस्य स्वाभिमानो नश्यति ॥२॥ अस्मिन् खण्डे जीवात्मपरमात्माचार्याणां विषयवर्णनाद् धनदप्रशंसाकरणाच्चैतत्खण्डस्य पूर्वखण्डेन संगतिरस्तीति वेद्यम् ॥

टिप्पणी: १. ऋ० ७।३२।२१, ‘न दु॑ष्टु॒ती मर्त्यो॑ विन्दते॒ वसु॒’ इति प्रथमः पादः। २. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयं मनुष्या धनप्राप्तये किं किं कर्म कुर्युरिति विषये व्याख्यातः।